PATANJALI YOGA SUTRAS


SAMADHI PADA 

1.अथ योगानुशासनम् || 1 ||  

atha yogānuśāsanam || 1 ||

Meaning : Now The yoga Instructions Start

ATHA = NOW BECAUSE Sage Patanjali Expects that you are ready or "PATRA" for the instructions. 

"ANU" Because Saje Patanjali does not take credit he says its a collection. He says it all exists in Ved, Shastra, Upanishad and Bhagwat Geeta.

It is called as "Sutra" Meaning Thread. Meaning as you put beads one after another in the tread such is this yoga sutras one after another. 
Sutra definiton is "Formula "
So sutra should be small(alpa)  and Nirdosh (without any defects) . 




2.योगश्चित्तवृत्ति निरोधः || 2 || 

yogaśchittavṛtti nirodhaḥ || 2 ||

Meaning : Yoga is supressing the 'modifications of mind'

Nirodh= Supress 

3. तदा द्रष्टुः स्वरूपेऽवस्थानम् || 3 || 

tadā draśhṭuḥ svarūpeavasthānam || 3 ||

Meaning : The seer abides in himself/or herself.

Swa rupe : Oneself ; like a new born child.  Sage patanjali says we have to head in that direction.

Drashtu : here means atmatatwa and not the sensing organs. which means even dead body has eyes but it cannot see . 


4.वृत्ति सारूप्यमितरत्र || 4 || 

vṛtti sārūpyamitaratra || 4 |

Meaning :

Definition of itratra: We the seer think that the vṛtti are part of it because of the way the Buddhi has presented in that way the information . The Buddhi has been overridden by the vṛtti. This is the state we are normally in defined as itaratra . 


Hence ability to understand anything is replaced by mind or buddhis conception of the object  . Hence the problem with sarupya or identification . 

5. वृत्तयः पंचतस्यः क्लिष्टाऽक्लिष्टाः || 5 || 

vṛttayaḥ pañchatasyaḥ kliśhṭā'kliśhṭāḥ || 5 ||

Meaning : There are 5  modifications  - or 5 vrittis . 


प्रमाण विपर्यय विकल्प निद्रा स्मृतयः || 6 ||

Meaning : The five activities are 1.comprehension - प्रमाण, 2.misapprehensionविपर्यय,3. imagination विकल्प, 4.deep sleep निद्रा ,5.  memoryस्मृतयः.

प्रत्यक्षानुमानागमाः प्रमाणानि || 7 ||
Praman are of 3 types
Pratyaksha - Eyewitness (it means all sensory organs like eys, nose etc..)
Anuman : Is tarka or guess 
Aagam : Told by our forefathers,written in books,vedas ,etc..

Saje Patanjali says dont belive in all this three. Not even told by our father or mother. Expecience or Anubhuti is most important .

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्टम् || 8 ||

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः || 9 ||

अभाव प्रत्ययालंबना वृत्तिर्निद्रा || 10 ||

अनभूत विषयासंप्रमोषः स्मृतिः || 11 ||
We keep remembering old things. That is bad . Sage Patanjali Says Delete it. Keep Deleting. 
अभ्यास वैराग्याभ्यां तन्निरोधः || 12 ||
Here Saje Patanjali says how to do it.
Through Abhyas and Vairagya
Abhyas : Dhrud Prayatna . Nirantar Prayatna... Nirgataha Antara yasmat tat ... Study Contineously...
Vairagya : Vigataha Raga yasmat sah...

Rag means prem love for something physical in nature . Saje Patanjali says vairagya means there is not desire for getting that thing. i.e. there is no asakti.

तत्र स्थितौ यत्नोऽभ्यासः || 13 ||

Dhrud Prayatna is Abhyas 

स तु दीर्घकाल नैरंतर्य सक्तारासेवितो दृढभूमिः || 14 ||

What are ideal characteristics of Abhyas are told by Saje Patanjali here.
Dirghakaal : Long lasting
Nirantar : Nirgataha Antara yasmat tat .. Without any breaks or antar
Satkar : Withhonour
Aadar : With Shraddha and Nishta
Drhud Bhumi : You should continue to do it without listening to anybody else s suggestions .



दृष्टानुश्रविक विषय वितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् || 15 ||
Here saje patanjali says what is Vairagya.
Seen
Heard
Subjects are of no interest(vitrushna : Vigatah Trushna yasmat tat )  is nothing but Vairagya 

तत्परं पुरुषख्याते-र्गुणवैतृष्णाम् || 16 ||
Here Saje patanjali says how to achieve Vairagya.
Puram ushata iti purusha : What burns your body is purusha..
Each has a mix of satvik, tamasik and rajasik gunas.
Getting vitrushna i.e no asakti of desire or intereset of these gunas will help achieving in Vairagya. 

वितर्क विचारानंदास्मितारूपानुगमात् संप्रज्ञातः || 17 ||

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽनयः || 18 ||

भवप्रत्ययो विदेहप्रकृतिलयानाम् || 19 ||

श्रद्धा वीर्य स्मृति समाधिप्रज्ञा पूर्वकः इतरेषाम् || 20 ||

तीव्रसंवेगानामासन्नः || 21 ||

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः || 22 ||

ईश्वरप्रणिधानाद्वा || 23 ||

क्लेश कर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः || 24 ||

तत्र निरतिशयं सर्वज्ञवीजम् || 25 ||

स एषः पूर्वेषामपि गुरुः कालेनानवच्छेदात् || 26 ||

तस्य वाचकः प्रणवः || 27 ||

तज्जपस्तदर्थभावनम् || 28 ||

ततः प्रत्यक्चेतनाधिगमोऽप्यंतरायाभावश्च || 29 ||

व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रांति
दर्शनालब्धूमिकत्वानवस्थितत्वानि चित्तविक्षेपस्तेऽंतरायाः || 30 ||

दुःख दौर्म्मनरस्यांगमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः || 31 ||

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः || 32 ||

मैत्री करुणा मुदितोपेक्षाणां सुख दुःखा पुण्यापुण्य विषयाणाम्-भावनातश्चित्तप्रसादनम् || 33 ||

प्रच्छर्दृन विधारणाभ्यां वा प्रणस्य || 34 ||

विषयवती वा प्रवृत्तिरूत्पन्ना मनसः स्थिति निबंधनी || 35 ||

विशोका वा ज्योतिष्मती || 36 ||

वीतराग विषयं वा चित्तम् || 37 ||

स्वप्न निद्रा ज्ञानालंबनं वा || 38 ||

यथाभिमतध्यानाद्वा || 39 ||

परमाणु परम महत्त्वांतोऽस्य वशीकारः || 40 ||

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृर्गयण ग्राह्येषु तत्स्थ तदंजनता समापत्तिः || 41 ||

तत्र शब्दार्थ ज्ञान विकल्पैः संकीर्णा सवितर्का समापत्तिः || 42 ||

स्मृति परिशुद्धौ स्वरूप शून्येवार्थ मात्रानिर्भासा निर्वितर्का || 43 ||

एतयैव सविचारा निर्विचार च सूक्ष्मविषया व्यारख्याता || 44 ||

सूक्ष्म विषयत्वं चालिंगपर्यवसानम् || 45 ||

ता एव सवीजः समाधिः || 46 ||

निर्विचार वैशाराध्येऽध्यात्मप्रसादः || 47 ||

ऋतंभरा तत्र प्रज्ञा || 48 ||

श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् || 49 ||

तज्जः संस्कारोऽन्यसंस्कार प्रतिबंधी || 50 ||

तस्यापि निरोधे सर्वनिरोधान्निर्वाजस्समाधिः || 51 ||



_____________________________________________________________



SADHANA PADA


तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ||1||

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ||2||

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ||3||

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ||4||

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ||5||

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ||6||

सुखानुशयी रागः ||7||

दुःखानुशयी द्वेषः ||8||

स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ||9||

ते प्रतिप्रसवहेयाः सूक्ष्माः ||10||

ध्यानहेयास्तद्वृत्तयः ||11||

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ||12||

सति मूले तद् विपाको जात्यायुर्भोगाः ||13||

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ||14||

परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ||15||

हेयं दुःखमनागतम् ||16||

द्रष्ट्टदृश्ययोः संयोगो हेयहेतुः||17||

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ||18||

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ||19||

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ||20||

तदर्थ एव दृश्यस्यात्मा ||21||

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ||22||

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ||23||

तस्य हेतुरविद्या ||24||

तदभावात्संयोगाभावो हानं तद् दृशेः कैवल्यम् ||25||

विवेकख्यातिरविप्लवा हानोपायः ||26||

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ||27||

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ||28||

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावङ्गानि ||29||

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ||30||

जातिदेशकालसमयानवच्छिनाः सार्वभौमा महाव्रतम् ||31||

शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ||32||

वितर्कबाधने प्रतिपक्षभावनम् ||33||

वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ||34||

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ||35||

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ||36||

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ||37||

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ||38||

अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ||39||

शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ||40||

सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ||41||

सन्तोषात् अनुत्तमःसुखलाभः ||42||

कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ||43||

स्वाध्यायादिष्टदेवतासम्प्रयोगः ||44||

समाधिसिद्धिरीश्वरप्रणिधानात् ||45||

स्थिरसुखमासनम् ||46||

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ||47||

ततो द्वन्द्वानभिघातः ||48||

तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ||49||

(स तु) बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ||50||

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ||51||

ततः क्षीयते प्रकाशावरणम् ||52||

धारणासु च योग्यता मनसः ||53||

स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ||54||

ततः परमावश्यतेन्द्रियाणाम् ||55||




______________________________________________________________



VIBHUTI PADA


देशबन्धश्चित्तस्य धारणा ||1||

तत्र प्रत्ययैकतानता ध्यानम् ||2||

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ||3||

त्रयमेकत्र संयमः ||4||

तज्जयात् प्रज्ञालोकः ||5||

तस्य भूमिषु विनियोगः ||6||

त्रयमन्तरङ्गं पूर्वेभ्यः ||7||

तदपि बहिरङ्गं निर्बीजस्य ||8||

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ||9||

तस्य प्रशान्तवाहिता संस्कारात् ||10||

सर्वार्थतैकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ||11||

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः ||12||

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ||13||

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ||14||

क्रमान्यत्वं परिणामान्यत्वे हेतुः ||15||

परिणामत्रयसंयमादतीतानागतज्ञानम् ||16||

शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ||17||

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ||18||

प्रत्ययस्य परचित्तज्ञानम् ||19||

न च तत् सालम्बनं तस्याविषयीभूतत्वात् ||20||

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगेऽन्तर्धानम् ||21||

सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ||22||

मैत्र्यादिषु बलानि ||23||

बलेषु हस्तिबलादीनी ||24||

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ||25||

भुवनज्ञानं सूर्ये संयमात् ||26||

चन्द्रे ताराव्यूहज्ञानम् ||27||

ध्रुवे तद्गतिज्ञानम् ||28||

नाभिचक्रे कायव्यूहज्ञानम् ||29||

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ||30||

कूर्मनाड्यां स्थैर्यम् ||31||

मूर्धज्योतिषि सिद्धदर्शनम् ||32||

प्रातिभाद्वा सर्वम् ||33||

हृदये चित्तसंवित् ||34||

सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ||35||

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ||36||

ते समाधावुपसर्गाव्युत्थाने सिद्धयः ||37||

बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ||38||

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ||39||

समानजयाज्ज्वलनम् ||40||

श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ||41||

कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम् ||42||

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ||43||

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ||44||

ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च ||45||

रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ||46||

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ||47||

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ||48||

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च ||49||

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ||50||

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ||51||

क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ||52||

जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ||53||

तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ||54||

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ||55||


______________________________________________________________



KAIVALYA PADA 


जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः ||1||

जात्यन्तरपरिणामः प्रकृत्यापूरात् ||2||

निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ||3||

निर्माणचित्तान्यस्मितामात्रात् ||4||

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ||5||

तत्र ध्यानजमनाशयम् ||6||

कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ||7||

ततः तद्विपाकानुग्णानामेवाभिव्यक्तिः वासनानाम् ||8||

जाति देश काल व्यवहितानामप्यान्तर्यां स्मृतिसंस्कारयोः एकरूपत्वात् ||9||

तासामनादित्वं चाशिषो नित्यत्वात् ||10||

हेतुफलाश्रयालम्बनैःसङ्गृहीतत्वातेषामभावेतदभावः ||11||

अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ||12||

ते व्यक्तसूक्ष्माः गुणात्मानः ||13||

परिणामैकत्वात् वस्तुतत्त्वम् ||14||

वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ||15||

न चैकचित्ततन्त्रं चेद्वस्तु तदप्रमाणकं तदा किं स्यात् ||16||

तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातं ||17||

सदाज्ञाताः चित्तव्र्त्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ||18||

न तत्स्वाभासं दृश्यत्वात् ||19||

एक समये चोभयानवधारणम् ||20||

चित्तान्तर दृश्ये बुद्धिबुद्धेः अतिप्रसङ्गः स्मृतिसङ्करश्च ||21||

चितेरप्रतिसङ्क्रमायाः तदाकारापत्तौ स्वबुद्धि संवेदनम् ||22||

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ||23||

तदसङ्ख्येय वासनाभिः चित्रमपि परार्थम् संहत्यकारित्वात् ||24||

विशेषदर्शिनः आत्मभावभावनानिवृत्तिः ||25||

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ||26||

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ||27||

हानमेषां क्लेशवदुक्तम् ||28||

प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ||29||

ततः क्लेशकर्मनिवृत्तिः ||30||

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम् ||31||

ततः कृतार्थानं परिणामक्रमसमाप्तिर्गुणानाम् ||32||

क्षणप्रतियोगी परिणामापरान्त निर्ग्राह्यः क्रमः ||33||

पुरुषार्थशून्यानां गुणानाम्प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ||34||